Devi MahatmyaM !

Kilaka Stuti !!

Parayana Slokas.

||om tat sat||

श्री श्रीचण्डिका ध्यानमु
याचण्डी मधुकैट बाधिदलनी या माहीषोन्मूलिनी
या धूम्रेक्षणचण्डमुण्दमथनी या रक्त बीजाशनी।
शक्तिः शुम्भनिशुम्भदैत्यदलनी यासिद्धिदात्री परा
सा देवी नवकोटि मूर्ति सहिता मांपातु विश्वेश्वरी॥
॥ओम् तत् सत्॥
=============

 

कीलक स्तोत्रमु

मार्कंडेय उवाच:

ओम् विशुद्ध ज्ञानदेहाय त्रिवेदी दिव्य चक्षुषे।
श्रेयः प्राप्त निमित्ताय नमः सोमार्थ धारिणे॥1||

सर्वमेतद्विजानीयान्मन्त्राणामपि कीलकम्।
सोsपि क्षेममवाप्नोति सततं जप्यतत्परः॥ 2||

सिद्द्यन्त्युच्चाटनादीनि कर्माणि सकलान्यपि।
एतेन स्तुवतां देवीं स्तोत्रवृंदेन भक्तितः॥3||

न मन्त्रो नौषधं तस्य नकिंचिदपि विद्यते।
विना जाप्यं न सिद्ध्येत्तु सर्वमुच्चाटनादिकम्॥4||

समग्राण्यपि सेत्स्यन्ति लोकशंकामिमां हरः।
कृत्वा निमन्त्रयामास सर्वमेव मिदं शुभम्॥5||

स्तोत्त्रं वै चण्डिकायास्तु तच्च गुह्यं चकार सः।
समाप्नोति सपुण्येन तां यथावन्निमन्त्रणाम्॥6||

सोsपि क्षेममवाप्नोति सर्वमेव न संशयः।
कृष्णायां वा चतुर्दस्यां अष्टम्यां वा समाहितः॥7||

ददाति प्रतिगृह्णाति नान्यथैषा प्रसीदति ।
इत्थं रूपेण कीलेन महादेवेन कीलितम्॥8||

यो निष्कीलां विधायैनां चण्डीं जपति नित्यशः।
स सिद्धः स गणः सोsथ गन्धर्वो जायते ध्रुवम्॥9||

न चैवापाटवं तस्य भयं क्वापि न जायते।
नापमृत्यु वशं याति मृतेच मोक्षमाप्नुयात्॥10||

ज्ञात्वा प्रारभ्य कुर्वीत ह्यकुर्वाणो विनश्यति।
ततो ज्ञात्वैव सम्पूर्णमिदं प्रारभ्यते बुधैः॥11||

सौभाग्यादि यत्किंचित् दृश्यते ललनाजने ।
तत्सर्वं तत् प्रसादेन तेन जप्यमिदं शुभम्॥12||

शनैस्तु जप्यमानेsस्मिन् स्तोत्रे सम्पतिरुच्चकैः।
भवत्येव समग्रापि ततः प्रारभ्यमेव तत्॥13||

इश्वर्यं तत्प्रसादेन सौभाग्यारोग्यमेव च।
शत्रुहानिः परो मोक्षः स्तूयते सा न किं जनैः॥14||

चण्डिकां हृदयेनापि यः स्मरेत् सततं नरः।
हृद्यं काममवाप्नोति हृदि देवी सदा वसेत्॥15||

अग्रतोsमुं महादेवकृतं कीलकवारणम्।
निष्कीलञ्च तथा कृत्वा पठितव्यं समाहितैः॥16||

||श्रीभगवती कीलकस्तोत्रं समाप्तं॥
॥ओं तत् सत्॥

||om tat sat||